A 92-22 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 92/22
Title: Pāṇḍavagītā
Dimensions: 28 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/195
Remarks:
Reel No. A 92-22 Inventory No. 52353
Title Pāṇḍavagītā
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 28.0 x 11.0 cm
Folios 6
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin of the verso
Scribe ŚrīGopāla Cauve
Place of Copying Cītahorīṃ grāma
Place of Deposit NAK
Accession No. 3/195
Manuscript Features
Excerpts
Beginning
śrīgaṇesāya nma || (!)
śrīmate rāmānujāya namaḥ
pāṃḍavovāca (!)
prahlādanāradaparāśarapuṇḍarīka-
vyāsāṃbari (!) ṣaśukasaunaka(2)bhīṣmakādyāḥ ||
rukmāṃgadārjunavaśiṣṭhavibhīṣakā (!)dyān
etān ahaṃ paramabhāgavatān namāmiḥ (!) 1
lomaharṣaṇo(3)vāca (!) ||
dharmmo vivaddhati (!) yudhiṣṭharakīrttinena (!)
pāpaṃ praṇaśyati vṛkodarakīrttanena
śatrur vinaśyati dhanaṃjayakī(4)rttanena
mādrīsutau kathayatāṃ na bhavaṃti rogāḥ 2 (fol. 1v1–4)
End
evaṃ brahmādayo (3) devā ṛṣayaś ca tapodhanāḥ
kīrttiyaṃti (!) suraśreṣṭhaṃ devaṃ nārāyaṇaṃ sadā 77
sanatkumāra uvāca ||
yasya (4) haste gadācakraṃ garoḍo yasya vāhanaṃ ||
śaṃkhacakragadāpadma sa me viṣṇu (!) prasīdatu || 78 ||
idaṃ pavitram ā(5)yuṣyaṃ puṇyaṃ pāpapraṇāśanaṃ ||
yaḥ paṭhet prātar utthāya, vaiṣṇavastrotram uttamaṃ || 79 ||
sarvapāpavinimukto, vi(6)ṣṇusāyujyam āpuyāt ||
dharmārthakā (!)mokṣārthaṃ pāṃḍavai (!) parikīrttitaṃ || 80 || (fol. 6r2–6)
Colophon
iti śrīpāṇḍavagītā saṃpu(7)ṇaṃ || lipyaṃ kṛtaṃ vaiṣṇavo caraṇadāsa paṭhaḥ līpyaṃ līºº śrīgopāla cauve grāmai cītahorī śrā (!) (8) pustakam idaṃ † (…) || ○ la mulakī (!) †(fol. 6r6–8)
Microfilm Details
Reel No. A 92/22
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol. 5,
Catalogued by MS/SG
Date 09-06-2005
Bibliography