A 92-22 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/22
Title: Pāṇḍavagītā
Dimensions: 28 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/195
Remarks:


Reel No. A 92-22 Inventory No. 52353

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 28.0 x 11.0 cm

Folios 6

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso

Scribe ŚrīGopāla Cauve

Place of Copying Cītahorīṃ grāma

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Excerpts

Beginning

śrīgaṇesāya nma || (!)

śrīmate rāmānujāya namaḥ

pāṃḍavovāca (!)

prahlādanāradaparāśarapuṇḍarīka-

vyāsāṃbari (!) ṣaśukasaunaka(2)bhīṣmakādyāḥ ||

rukmāṃgadārjunavaśiṣṭhavibhīṣakā (!)dyān

etān ahaṃ paramabhāgavatān namāmiḥ (!) 1

lomaharṣaṇo(3)vāca (!) ||

dharmmo vivaddhati (!) yudhiṣṭharakīrttinena (!)

pāpaṃ praṇaśyati vṛkodarakīrttanena

śatrur vinaśyati dhanaṃjayakī(4)rttanena

mādrīsutau kathayatāṃ na bhavaṃti rogāḥ 2 (fol. 1v1–4)

End

evaṃ brahmādayo (3) devā ṛṣayaś ca tapodhanāḥ

kīrttiyaṃti (!) suraśreṣṭhaṃ devaṃ nārāyaṇaṃ sadā 77

sanatkumāra uvāca ||

yasya (4) haste gadācakraṃ garoḍo yasya vāhanaṃ ||

śaṃkhacakragadāpadma sa me viṣṇu (!) prasīdatu || 78 ||

idaṃ pavitram ā(5)yuṣyaṃ puṇyaṃ pāpapraṇāśanaṃ ||

yaḥ paṭhet prātar utthāya, vaiṣṇavastrotram uttamaṃ || 79 ||

sarvapāpavinimukto, vi(6)ṣṇusāyujyam āpuyāt ||

dharmārthakā (!)mokṣārthaṃ pāṃḍavai (!) parikīrttitaṃ || 80 || (fol. 6r2–6)

Colophon

iti śrīpāṇḍavagītā saṃpu(7)ṇaṃ || lipyaṃ kṛtaṃ vaiṣṇavo caraṇadāsa paṭhaḥ līpyaṃ līºº śrīgopāla cauve grāmai cītahorī śrā (!) (8) pustakam idaṃ † (…) || ○ la mulakī (!) †(fol. 6r6–8)

Microfilm Details

Reel No. A 92/22

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 5,

Catalogued by MS/SG

Date 09-06-2005

Bibliography